Declension table of ?bhṛśadāruṇa

Deva

NeuterSingularDualPlural
Nominativebhṛśadāruṇam bhṛśadāruṇe bhṛśadāruṇāni
Vocativebhṛśadāruṇa bhṛśadāruṇe bhṛśadāruṇāni
Accusativebhṛśadāruṇam bhṛśadāruṇe bhṛśadāruṇāni
Instrumentalbhṛśadāruṇena bhṛśadāruṇābhyām bhṛśadāruṇaiḥ
Dativebhṛśadāruṇāya bhṛśadāruṇābhyām bhṛśadāruṇebhyaḥ
Ablativebhṛśadāruṇāt bhṛśadāruṇābhyām bhṛśadāruṇebhyaḥ
Genitivebhṛśadāruṇasya bhṛśadāruṇayoḥ bhṛśadāruṇānām
Locativebhṛśadāruṇe bhṛśadāruṇayoḥ bhṛśadāruṇeṣu

Compound bhṛśadāruṇa -

Adverb -bhṛśadāruṇam -bhṛśadāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria