Declension table of ?bhṛśadāruṇa

Deva

MasculineSingularDualPlural
Nominativebhṛśadāruṇaḥ bhṛśadāruṇau bhṛśadāruṇāḥ
Vocativebhṛśadāruṇa bhṛśadāruṇau bhṛśadāruṇāḥ
Accusativebhṛśadāruṇam bhṛśadāruṇau bhṛśadāruṇān
Instrumentalbhṛśadāruṇena bhṛśadāruṇābhyām bhṛśadāruṇaiḥ bhṛśadāruṇebhiḥ
Dativebhṛśadāruṇāya bhṛśadāruṇābhyām bhṛśadāruṇebhyaḥ
Ablativebhṛśadāruṇāt bhṛśadāruṇābhyām bhṛśadāruṇebhyaḥ
Genitivebhṛśadāruṇasya bhṛśadāruṇayoḥ bhṛśadāruṇānām
Locativebhṛśadāruṇe bhṛśadāruṇayoḥ bhṛśadāruṇeṣu

Compound bhṛśadāruṇa -

Adverb -bhṛśadāruṇam -bhṛśadāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria