Declension table of ?bhṛśadaṇḍa

Deva

NeuterSingularDualPlural
Nominativebhṛśadaṇḍam bhṛśadaṇḍe bhṛśadaṇḍāni
Vocativebhṛśadaṇḍa bhṛśadaṇḍe bhṛśadaṇḍāni
Accusativebhṛśadaṇḍam bhṛśadaṇḍe bhṛśadaṇḍāni
Instrumentalbhṛśadaṇḍena bhṛśadaṇḍābhyām bhṛśadaṇḍaiḥ
Dativebhṛśadaṇḍāya bhṛśadaṇḍābhyām bhṛśadaṇḍebhyaḥ
Ablativebhṛśadaṇḍāt bhṛśadaṇḍābhyām bhṛśadaṇḍebhyaḥ
Genitivebhṛśadaṇḍasya bhṛśadaṇḍayoḥ bhṛśadaṇḍānām
Locativebhṛśadaṇḍe bhṛśadaṇḍayoḥ bhṛśadaṇḍeṣu

Compound bhṛśadaṇḍa -

Adverb -bhṛśadaṇḍam -bhṛśadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria