Declension table of ?bhṛśadaṇḍa

Deva

MasculineSingularDualPlural
Nominativebhṛśadaṇḍaḥ bhṛśadaṇḍau bhṛśadaṇḍāḥ
Vocativebhṛśadaṇḍa bhṛśadaṇḍau bhṛśadaṇḍāḥ
Accusativebhṛśadaṇḍam bhṛśadaṇḍau bhṛśadaṇḍān
Instrumentalbhṛśadaṇḍena bhṛśadaṇḍābhyām bhṛśadaṇḍaiḥ bhṛśadaṇḍebhiḥ
Dativebhṛśadaṇḍāya bhṛśadaṇḍābhyām bhṛśadaṇḍebhyaḥ
Ablativebhṛśadaṇḍāt bhṛśadaṇḍābhyām bhṛśadaṇḍebhyaḥ
Genitivebhṛśadaṇḍasya bhṛśadaṇḍayoḥ bhṛśadaṇḍānām
Locativebhṛśadaṇḍe bhṛśadaṇḍayoḥ bhṛśadaṇḍeṣu

Compound bhṛśadaṇḍa -

Adverb -bhṛśadaṇḍam -bhṛśadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria