Declension table of ?bhṛtyavātsalya

Deva

NeuterSingularDualPlural
Nominativebhṛtyavātsalyam bhṛtyavātsalye bhṛtyavātsalyāni
Vocativebhṛtyavātsalya bhṛtyavātsalye bhṛtyavātsalyāni
Accusativebhṛtyavātsalyam bhṛtyavātsalye bhṛtyavātsalyāni
Instrumentalbhṛtyavātsalyena bhṛtyavātsalyābhyām bhṛtyavātsalyaiḥ
Dativebhṛtyavātsalyāya bhṛtyavātsalyābhyām bhṛtyavātsalyebhyaḥ
Ablativebhṛtyavātsalyāt bhṛtyavātsalyābhyām bhṛtyavātsalyebhyaḥ
Genitivebhṛtyavātsalyasya bhṛtyavātsalyayoḥ bhṛtyavātsalyānām
Locativebhṛtyavātsalye bhṛtyavātsalyayoḥ bhṛtyavātsalyeṣu

Compound bhṛtyavātsalya -

Adverb -bhṛtyavātsalyam -bhṛtyavātsalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria