Declension table of ?bhṛtyatva

Deva

NeuterSingularDualPlural
Nominativebhṛtyatvam bhṛtyatve bhṛtyatvāni
Vocativebhṛtyatva bhṛtyatve bhṛtyatvāni
Accusativebhṛtyatvam bhṛtyatve bhṛtyatvāni
Instrumentalbhṛtyatvena bhṛtyatvābhyām bhṛtyatvaiḥ
Dativebhṛtyatvāya bhṛtyatvābhyām bhṛtyatvebhyaḥ
Ablativebhṛtyatvāt bhṛtyatvābhyām bhṛtyatvebhyaḥ
Genitivebhṛtyatvasya bhṛtyatvayoḥ bhṛtyatvānām
Locativebhṛtyatve bhṛtyatvayoḥ bhṛtyatveṣu

Compound bhṛtyatva -

Adverb -bhṛtyatvam -bhṛtyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria