Declension table of ?bhṛtyakāmakṛtā

Deva

FeminineSingularDualPlural
Nominativebhṛtyakāmakṛtā bhṛtyakāmakṛte bhṛtyakāmakṛtāḥ
Vocativebhṛtyakāmakṛte bhṛtyakāmakṛte bhṛtyakāmakṛtāḥ
Accusativebhṛtyakāmakṛtām bhṛtyakāmakṛte bhṛtyakāmakṛtāḥ
Instrumentalbhṛtyakāmakṛtayā bhṛtyakāmakṛtābhyām bhṛtyakāmakṛtābhiḥ
Dativebhṛtyakāmakṛtāyai bhṛtyakāmakṛtābhyām bhṛtyakāmakṛtābhyaḥ
Ablativebhṛtyakāmakṛtāyāḥ bhṛtyakāmakṛtābhyām bhṛtyakāmakṛtābhyaḥ
Genitivebhṛtyakāmakṛtāyāḥ bhṛtyakāmakṛtayoḥ bhṛtyakāmakṛtānām
Locativebhṛtyakāmakṛtāyām bhṛtyakāmakṛtayoḥ bhṛtyakāmakṛtāsu

Adverb -bhṛtyakāmakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria