Declension table of ?bhṛtyakāmakṛt

Deva

NeuterSingularDualPlural
Nominativebhṛtyakāmakṛt bhṛtyakāmakṛtī bhṛtyakāmakṛnti
Vocativebhṛtyakāmakṛt bhṛtyakāmakṛtī bhṛtyakāmakṛnti
Accusativebhṛtyakāmakṛt bhṛtyakāmakṛtī bhṛtyakāmakṛnti
Instrumentalbhṛtyakāmakṛtā bhṛtyakāmakṛdbhyām bhṛtyakāmakṛdbhiḥ
Dativebhṛtyakāmakṛte bhṛtyakāmakṛdbhyām bhṛtyakāmakṛdbhyaḥ
Ablativebhṛtyakāmakṛtaḥ bhṛtyakāmakṛdbhyām bhṛtyakāmakṛdbhyaḥ
Genitivebhṛtyakāmakṛtaḥ bhṛtyakāmakṛtoḥ bhṛtyakāmakṛtām
Locativebhṛtyakāmakṛti bhṛtyakāmakṛtoḥ bhṛtyakāmakṛtsu

Compound bhṛtyakāmakṛt -

Adverb -bhṛtyakāmakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria