Declension table of ?bhṛtyakāmakṛtDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhṛtyakāmakṛt | bhṛtyakāmakṛtī | bhṛtyakāmakṛnti |
Vocative | bhṛtyakāmakṛt | bhṛtyakāmakṛtī | bhṛtyakāmakṛnti |
Accusative | bhṛtyakāmakṛt | bhṛtyakāmakṛtī | bhṛtyakāmakṛnti |
Instrumental | bhṛtyakāmakṛtā | bhṛtyakāmakṛdbhyām | bhṛtyakāmakṛdbhiḥ |
Dative | bhṛtyakāmakṛte | bhṛtyakāmakṛdbhyām | bhṛtyakāmakṛdbhyaḥ |
Ablative | bhṛtyakāmakṛtaḥ | bhṛtyakāmakṛdbhyām | bhṛtyakāmakṛdbhyaḥ |
Genitive | bhṛtyakāmakṛtaḥ | bhṛtyakāmakṛtoḥ | bhṛtyakāmakṛtām |
Locative | bhṛtyakāmakṛti | bhṛtyakāmakṛtoḥ | bhṛtyakāmakṛtsu |