Declension table of ?bhṛtyakāmakṛt

Deva

MasculineSingularDualPlural
Nominativebhṛtyakāmakṛt bhṛtyakāmakṛtau bhṛtyakāmakṛtaḥ
Vocativebhṛtyakāmakṛt bhṛtyakāmakṛtau bhṛtyakāmakṛtaḥ
Accusativebhṛtyakāmakṛtam bhṛtyakāmakṛtau bhṛtyakāmakṛtaḥ
Instrumentalbhṛtyakāmakṛtā bhṛtyakāmakṛdbhyām bhṛtyakāmakṛdbhiḥ
Dativebhṛtyakāmakṛte bhṛtyakāmakṛdbhyām bhṛtyakāmakṛdbhyaḥ
Ablativebhṛtyakāmakṛtaḥ bhṛtyakāmakṛdbhyām bhṛtyakāmakṛdbhyaḥ
Genitivebhṛtyakāmakṛtaḥ bhṛtyakāmakṛtoḥ bhṛtyakāmakṛtām
Locativebhṛtyakāmakṛti bhṛtyakāmakṛtoḥ bhṛtyakāmakṛtsu

Compound bhṛtyakāmakṛt -

Adverb -bhṛtyakāmakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria