Declension table of bhṛtyabhāvinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhṛtyabhāvī | bhṛtyabhāvinau | bhṛtyabhāvinaḥ |
Vocative | bhṛtyabhāvin | bhṛtyabhāvinau | bhṛtyabhāvinaḥ |
Accusative | bhṛtyabhāvinam | bhṛtyabhāvinau | bhṛtyabhāvinaḥ |
Instrumental | bhṛtyabhāvinā | bhṛtyabhāvibhyām | bhṛtyabhāvibhiḥ |
Dative | bhṛtyabhāvine | bhṛtyabhāvibhyām | bhṛtyabhāvibhyaḥ |
Ablative | bhṛtyabhāvinaḥ | bhṛtyabhāvibhyām | bhṛtyabhāvibhyaḥ |
Genitive | bhṛtyabhāvinaḥ | bhṛtyabhāvinoḥ | bhṛtyabhāvinām |
Locative | bhṛtyabhāvini | bhṛtyabhāvinoḥ | bhṛtyabhāviṣu |