Declension table of ?bhṛtyābhāva

Deva

MasculineSingularDualPlural
Nominativebhṛtyābhāvaḥ bhṛtyābhāvau bhṛtyābhāvāḥ
Vocativebhṛtyābhāva bhṛtyābhāvau bhṛtyābhāvāḥ
Accusativebhṛtyābhāvam bhṛtyābhāvau bhṛtyābhāvān
Instrumentalbhṛtyābhāvena bhṛtyābhāvābhyām bhṛtyābhāvaiḥ bhṛtyābhāvebhiḥ
Dativebhṛtyābhāvāya bhṛtyābhāvābhyām bhṛtyābhāvebhyaḥ
Ablativebhṛtyābhāvāt bhṛtyābhāvābhyām bhṛtyābhāvebhyaḥ
Genitivebhṛtyābhāvasya bhṛtyābhāvayoḥ bhṛtyābhāvānām
Locativebhṛtyābhāve bhṛtyābhāvayoḥ bhṛtyābhāveṣu

Compound bhṛtyābhāva -

Adverb -bhṛtyābhāvam -bhṛtyābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria