Declension table of ?bhṛtirūpa

Deva

NeuterSingularDualPlural
Nominativebhṛtirūpam bhṛtirūpe bhṛtirūpāṇi
Vocativebhṛtirūpa bhṛtirūpe bhṛtirūpāṇi
Accusativebhṛtirūpam bhṛtirūpe bhṛtirūpāṇi
Instrumentalbhṛtirūpeṇa bhṛtirūpābhyām bhṛtirūpaiḥ
Dativebhṛtirūpāya bhṛtirūpābhyām bhṛtirūpebhyaḥ
Ablativebhṛtirūpāt bhṛtirūpābhyām bhṛtirūpebhyaḥ
Genitivebhṛtirūpasya bhṛtirūpayoḥ bhṛtirūpāṇām
Locativebhṛtirūpe bhṛtirūpayoḥ bhṛtirūpeṣu

Compound bhṛtirūpa -

Adverb -bhṛtirūpam -bhṛtirūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria