Declension table of ?bhṛtikarmakara

Deva

MasculineSingularDualPlural
Nominativebhṛtikarmakaraḥ bhṛtikarmakarau bhṛtikarmakarāḥ
Vocativebhṛtikarmakara bhṛtikarmakarau bhṛtikarmakarāḥ
Accusativebhṛtikarmakaram bhṛtikarmakarau bhṛtikarmakarān
Instrumentalbhṛtikarmakareṇa bhṛtikarmakarābhyām bhṛtikarmakaraiḥ bhṛtikarmakarebhiḥ
Dativebhṛtikarmakarāya bhṛtikarmakarābhyām bhṛtikarmakarebhyaḥ
Ablativebhṛtikarmakarāt bhṛtikarmakarābhyām bhṛtikarmakarebhyaḥ
Genitivebhṛtikarmakarasya bhṛtikarmakarayoḥ bhṛtikarmakarāṇām
Locativebhṛtikarmakare bhṛtikarmakarayoḥ bhṛtikarmakareṣu

Compound bhṛtikarmakara -

Adverb -bhṛtikarmakaram -bhṛtikarmakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria