Declension table of ?bhṛtibhuj

Deva

MasculineSingularDualPlural
Nominativebhṛtibhuk bhṛtibhujau bhṛtibhujaḥ
Vocativebhṛtibhuk bhṛtibhujau bhṛtibhujaḥ
Accusativebhṛtibhujam bhṛtibhujau bhṛtibhujaḥ
Instrumentalbhṛtibhujā bhṛtibhugbhyām bhṛtibhugbhiḥ
Dativebhṛtibhuje bhṛtibhugbhyām bhṛtibhugbhyaḥ
Ablativebhṛtibhujaḥ bhṛtibhugbhyām bhṛtibhugbhyaḥ
Genitivebhṛtibhujaḥ bhṛtibhujoḥ bhṛtibhujām
Locativebhṛtibhuji bhṛtibhujoḥ bhṛtibhukṣu

Compound bhṛtibhuk -

Adverb -bhṛtibhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria