Declension table of ?bhṛtarandhra

Deva

NeuterSingularDualPlural
Nominativebhṛtarandhram bhṛtarandhre bhṛtarandhrāṇi
Vocativebhṛtarandhra bhṛtarandhre bhṛtarandhrāṇi
Accusativebhṛtarandhram bhṛtarandhre bhṛtarandhrāṇi
Instrumentalbhṛtarandhreṇa bhṛtarandhrābhyām bhṛtarandhraiḥ
Dativebhṛtarandhrāya bhṛtarandhrābhyām bhṛtarandhrebhyaḥ
Ablativebhṛtarandhrāt bhṛtarandhrābhyām bhṛtarandhrebhyaḥ
Genitivebhṛtarandhrasya bhṛtarandhrayoḥ bhṛtarandhrāṇām
Locativebhṛtarandhre bhṛtarandhrayoḥ bhṛtarandhreṣu

Compound bhṛtarandhra -

Adverb -bhṛtarandhram -bhṛtarandhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria