Declension table of ?bhṛtakādhyayana

Deva

NeuterSingularDualPlural
Nominativebhṛtakādhyayanam bhṛtakādhyayane bhṛtakādhyayanāni
Vocativebhṛtakādhyayana bhṛtakādhyayane bhṛtakādhyayanāni
Accusativebhṛtakādhyayanam bhṛtakādhyayane bhṛtakādhyayanāni
Instrumentalbhṛtakādhyayanena bhṛtakādhyayanābhyām bhṛtakādhyayanaiḥ
Dativebhṛtakādhyayanāya bhṛtakādhyayanābhyām bhṛtakādhyayanebhyaḥ
Ablativebhṛtakādhyayanāt bhṛtakādhyayanābhyām bhṛtakādhyayanebhyaḥ
Genitivebhṛtakādhyayanasya bhṛtakādhyayanayoḥ bhṛtakādhyayanānām
Locativebhṛtakādhyayane bhṛtakādhyayanayoḥ bhṛtakādhyayaneṣu

Compound bhṛtakādhyayana -

Adverb -bhṛtakādhyayanam -bhṛtakādhyayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria