Declension table of ?bhṛtakādhyāpitā

Deva

FeminineSingularDualPlural
Nominativebhṛtakādhyāpitā bhṛtakādhyāpite bhṛtakādhyāpitāḥ
Vocativebhṛtakādhyāpite bhṛtakādhyāpite bhṛtakādhyāpitāḥ
Accusativebhṛtakādhyāpitām bhṛtakādhyāpite bhṛtakādhyāpitāḥ
Instrumentalbhṛtakādhyāpitayā bhṛtakādhyāpitābhyām bhṛtakādhyāpitābhiḥ
Dativebhṛtakādhyāpitāyai bhṛtakādhyāpitābhyām bhṛtakādhyāpitābhyaḥ
Ablativebhṛtakādhyāpitāyāḥ bhṛtakādhyāpitābhyām bhṛtakādhyāpitābhyaḥ
Genitivebhṛtakādhyāpitāyāḥ bhṛtakādhyāpitayoḥ bhṛtakādhyāpitānām
Locativebhṛtakādhyāpitāyām bhṛtakādhyāpitayoḥ bhṛtakādhyāpitāsu

Adverb -bhṛtakādhyāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria