Declension table of ?bhṛtakādhyāpana

Deva

NeuterSingularDualPlural
Nominativebhṛtakādhyāpanam bhṛtakādhyāpane bhṛtakādhyāpanāni
Vocativebhṛtakādhyāpana bhṛtakādhyāpane bhṛtakādhyāpanāni
Accusativebhṛtakādhyāpanam bhṛtakādhyāpane bhṛtakādhyāpanāni
Instrumentalbhṛtakādhyāpanena bhṛtakādhyāpanābhyām bhṛtakādhyāpanaiḥ
Dativebhṛtakādhyāpanāya bhṛtakādhyāpanābhyām bhṛtakādhyāpanebhyaḥ
Ablativebhṛtakādhyāpanāt bhṛtakādhyāpanābhyām bhṛtakādhyāpanebhyaḥ
Genitivebhṛtakādhyāpanasya bhṛtakādhyāpanayoḥ bhṛtakādhyāpanānām
Locativebhṛtakādhyāpane bhṛtakādhyāpanayoḥ bhṛtakādhyāpaneṣu

Compound bhṛtakādhyāpana -

Adverb -bhṛtakādhyāpanam -bhṛtakādhyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria