Declension table of ?bhṛtakādhyāpaka

Deva

MasculineSingularDualPlural
Nominativebhṛtakādhyāpakaḥ bhṛtakādhyāpakau bhṛtakādhyāpakāḥ
Vocativebhṛtakādhyāpaka bhṛtakādhyāpakau bhṛtakādhyāpakāḥ
Accusativebhṛtakādhyāpakam bhṛtakādhyāpakau bhṛtakādhyāpakān
Instrumentalbhṛtakādhyāpakena bhṛtakādhyāpakābhyām bhṛtakādhyāpakaiḥ bhṛtakādhyāpakebhiḥ
Dativebhṛtakādhyāpakāya bhṛtakādhyāpakābhyām bhṛtakādhyāpakebhyaḥ
Ablativebhṛtakādhyāpakāt bhṛtakādhyāpakābhyām bhṛtakādhyāpakebhyaḥ
Genitivebhṛtakādhyāpakasya bhṛtakādhyāpakayoḥ bhṛtakādhyāpakānām
Locativebhṛtakādhyāpake bhṛtakādhyāpakayoḥ bhṛtakādhyāpakeṣu

Compound bhṛtakādhyāpaka -

Adverb -bhṛtakādhyāpakam -bhṛtakādhyāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria