Declension table of bhṛtaka

Deva

MasculineSingularDualPlural
Nominativebhṛtakaḥ bhṛtakau bhṛtakāḥ
Vocativebhṛtaka bhṛtakau bhṛtakāḥ
Accusativebhṛtakam bhṛtakau bhṛtakān
Instrumentalbhṛtakena bhṛtakābhyām bhṛtakaiḥ bhṛtakebhiḥ
Dativebhṛtakāya bhṛtakābhyām bhṛtakebhyaḥ
Ablativebhṛtakāt bhṛtakābhyām bhṛtakebhyaḥ
Genitivebhṛtakasya bhṛtakayoḥ bhṛtakānām
Locativebhṛtake bhṛtakayoḥ bhṛtakeṣu

Compound bhṛtaka -

Adverb -bhṛtakam -bhṛtakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria