Declension table of ?bhṛtabhūti

Deva

NeuterSingularDualPlural
Nominativebhṛtabhūti bhṛtabhūtinī bhṛtabhūtīni
Vocativebhṛtabhūti bhṛtabhūtinī bhṛtabhūtīni
Accusativebhṛtabhūti bhṛtabhūtinī bhṛtabhūtīni
Instrumentalbhṛtabhūtinā bhṛtabhūtibhyām bhṛtabhūtibhiḥ
Dativebhṛtabhūtine bhṛtabhūtibhyām bhṛtabhūtibhyaḥ
Ablativebhṛtabhūtinaḥ bhṛtabhūtibhyām bhṛtabhūtibhyaḥ
Genitivebhṛtabhūtinaḥ bhṛtabhūtinoḥ bhṛtabhūtīnām
Locativebhṛtabhūtini bhṛtabhūtinoḥ bhṛtabhūtiṣu

Compound bhṛtabhūti -

Adverb -bhṛtabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria