Declension table of ?bhṛtabhūti

Deva

MasculineSingularDualPlural
Nominativebhṛtabhūtiḥ bhṛtabhūtī bhṛtabhūtayaḥ
Vocativebhṛtabhūte bhṛtabhūtī bhṛtabhūtayaḥ
Accusativebhṛtabhūtim bhṛtabhūtī bhṛtabhūtīn
Instrumentalbhṛtabhūtinā bhṛtabhūtibhyām bhṛtabhūtibhiḥ
Dativebhṛtabhūtaye bhṛtabhūtibhyām bhṛtabhūtibhyaḥ
Ablativebhṛtabhūteḥ bhṛtabhūtibhyām bhṛtabhūtibhyaḥ
Genitivebhṛtabhūteḥ bhṛtabhūtyoḥ bhṛtabhūtīnām
Locativebhṛtabhūtau bhṛtabhūtyoḥ bhṛtabhūtiṣu

Compound bhṛtabhūti -

Adverb -bhṛtabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria