Declension table of ?bhṛkuṭidhara

Deva

NeuterSingularDualPlural
Nominativebhṛkuṭidharam bhṛkuṭidhare bhṛkuṭidharāṇi
Vocativebhṛkuṭidhara bhṛkuṭidhare bhṛkuṭidharāṇi
Accusativebhṛkuṭidharam bhṛkuṭidhare bhṛkuṭidharāṇi
Instrumentalbhṛkuṭidhareṇa bhṛkuṭidharābhyām bhṛkuṭidharaiḥ
Dativebhṛkuṭidharāya bhṛkuṭidharābhyām bhṛkuṭidharebhyaḥ
Ablativebhṛkuṭidharāt bhṛkuṭidharābhyām bhṛkuṭidharebhyaḥ
Genitivebhṛkuṭidharasya bhṛkuṭidharayoḥ bhṛkuṭidharāṇām
Locativebhṛkuṭidhare bhṛkuṭidharayoḥ bhṛkuṭidhareṣu

Compound bhṛkuṭidhara -

Adverb -bhṛkuṭidharam -bhṛkuṭidharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria