Declension table of ?bhṛkuṭi

Deva

MasculineSingularDualPlural
Nominativebhṛkuṭiḥ bhṛkuṭī bhṛkuṭayaḥ
Vocativebhṛkuṭe bhṛkuṭī bhṛkuṭayaḥ
Accusativebhṛkuṭim bhṛkuṭī bhṛkuṭīn
Instrumentalbhṛkuṭinā bhṛkuṭibhyām bhṛkuṭibhiḥ
Dativebhṛkuṭaye bhṛkuṭibhyām bhṛkuṭibhyaḥ
Ablativebhṛkuṭeḥ bhṛkuṭibhyām bhṛkuṭibhyaḥ
Genitivebhṛkuṭeḥ bhṛkuṭyoḥ bhṛkuṭīnām
Locativebhṛkuṭau bhṛkuṭyoḥ bhṛkuṭiṣu

Compound bhṛkuṭi -

Adverb -bhṛkuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria