Declension table of ?bhṛkuṃśa

Deva

MasculineSingularDualPlural
Nominativebhṛkuṃśaḥ bhṛkuṃśau bhṛkuṃśāḥ
Vocativebhṛkuṃśa bhṛkuṃśau bhṛkuṃśāḥ
Accusativebhṛkuṃśam bhṛkuṃśau bhṛkuṃśān
Instrumentalbhṛkuṃśena bhṛkuṃśābhyām bhṛkuṃśaiḥ bhṛkuṃśebhiḥ
Dativebhṛkuṃśāya bhṛkuṃśābhyām bhṛkuṃśebhyaḥ
Ablativebhṛkuṃśāt bhṛkuṃśābhyām bhṛkuṃśebhyaḥ
Genitivebhṛkuṃśasya bhṛkuṃśayoḥ bhṛkuṃśānām
Locativebhṛkuṃśe bhṛkuṃśayoḥ bhṛkuṃśeṣu

Compound bhṛkuṃśa -

Adverb -bhṛkuṃśam -bhṛkuṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria