Declension table of ?bhṛkuṃsa

Deva

MasculineSingularDualPlural
Nominativebhṛkuṃsaḥ bhṛkuṃsau bhṛkuṃsāḥ
Vocativebhṛkuṃsa bhṛkuṃsau bhṛkuṃsāḥ
Accusativebhṛkuṃsam bhṛkuṃsau bhṛkuṃsān
Instrumentalbhṛkuṃsena bhṛkuṃsābhyām bhṛkuṃsaiḥ bhṛkuṃsebhiḥ
Dativebhṛkuṃsāya bhṛkuṃsābhyām bhṛkuṃsebhyaḥ
Ablativebhṛkuṃsāt bhṛkuṃsābhyām bhṛkuṃsebhyaḥ
Genitivebhṛkuṃsasya bhṛkuṃsayoḥ bhṛkuṃsānām
Locativebhṛkuṃse bhṛkuṃsayoḥ bhṛkuṃseṣu

Compound bhṛkuṃsa -

Adverb -bhṛkuṃsam -bhṛkuṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria