Declension table of ?bhṛjjakaṇṭha

Deva

MasculineSingularDualPlural
Nominativebhṛjjakaṇṭhaḥ bhṛjjakaṇṭhau bhṛjjakaṇṭhāḥ
Vocativebhṛjjakaṇṭha bhṛjjakaṇṭhau bhṛjjakaṇṭhāḥ
Accusativebhṛjjakaṇṭham bhṛjjakaṇṭhau bhṛjjakaṇṭhān
Instrumentalbhṛjjakaṇṭhena bhṛjjakaṇṭhābhyām bhṛjjakaṇṭhaiḥ bhṛjjakaṇṭhebhiḥ
Dativebhṛjjakaṇṭhāya bhṛjjakaṇṭhābhyām bhṛjjakaṇṭhebhyaḥ
Ablativebhṛjjakaṇṭhāt bhṛjjakaṇṭhābhyām bhṛjjakaṇṭhebhyaḥ
Genitivebhṛjjakaṇṭhasya bhṛjjakaṇṭhayoḥ bhṛjjakaṇṭhānām
Locativebhṛjjakaṇṭhe bhṛjjakaṇṭhayoḥ bhṛjjakaṇṭheṣu

Compound bhṛjjakaṇṭha -

Adverb -bhṛjjakaṇṭham -bhṛjjakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria