Declension table of ?bhṛgvaṅgirovidā

Deva

FeminineSingularDualPlural
Nominativebhṛgvaṅgirovidā bhṛgvaṅgirovide bhṛgvaṅgirovidāḥ
Vocativebhṛgvaṅgirovide bhṛgvaṅgirovide bhṛgvaṅgirovidāḥ
Accusativebhṛgvaṅgirovidām bhṛgvaṅgirovide bhṛgvaṅgirovidāḥ
Instrumentalbhṛgvaṅgirovidayā bhṛgvaṅgirovidābhyām bhṛgvaṅgirovidābhiḥ
Dativebhṛgvaṅgirovidāyai bhṛgvaṅgirovidābhyām bhṛgvaṅgirovidābhyaḥ
Ablativebhṛgvaṅgirovidāyāḥ bhṛgvaṅgirovidābhyām bhṛgvaṅgirovidābhyaḥ
Genitivebhṛgvaṅgirovidāyāḥ bhṛgvaṅgirovidayoḥ bhṛgvaṅgirovidānām
Locativebhṛgvaṅgirovidāyām bhṛgvaṅgirovidayoḥ bhṛgvaṅgirovidāsu

Adverb -bhṛgvaṅgirovidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria