Declension table of ?bhṛgvaṅgirovid

Deva

NeuterSingularDualPlural
Nominativebhṛgvaṅgirovit bhṛgvaṅgirovidī bhṛgvaṅgirovindi
Vocativebhṛgvaṅgirovit bhṛgvaṅgirovidī bhṛgvaṅgirovindi
Accusativebhṛgvaṅgirovit bhṛgvaṅgirovidī bhṛgvaṅgirovindi
Instrumentalbhṛgvaṅgirovidā bhṛgvaṅgirovidbhyām bhṛgvaṅgirovidbhiḥ
Dativebhṛgvaṅgirovide bhṛgvaṅgirovidbhyām bhṛgvaṅgirovidbhyaḥ
Ablativebhṛgvaṅgirovidaḥ bhṛgvaṅgirovidbhyām bhṛgvaṅgirovidbhyaḥ
Genitivebhṛgvaṅgirovidaḥ bhṛgvaṅgirovidoḥ bhṛgvaṅgirovidām
Locativebhṛgvaṅgirovidi bhṛgvaṅgirovidoḥ bhṛgvaṅgirovitsu

Compound bhṛgvaṅgirovit -

Adverb -bhṛgvaṅgirovit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria