Declension table of ?bhṛgvaṅgirasikā

Deva

FeminineSingularDualPlural
Nominativebhṛgvaṅgirasikā bhṛgvaṅgirasike bhṛgvaṅgirasikāḥ
Vocativebhṛgvaṅgirasike bhṛgvaṅgirasike bhṛgvaṅgirasikāḥ
Accusativebhṛgvaṅgirasikām bhṛgvaṅgirasike bhṛgvaṅgirasikāḥ
Instrumentalbhṛgvaṅgirasikayā bhṛgvaṅgirasikābhyām bhṛgvaṅgirasikābhiḥ
Dativebhṛgvaṅgirasikāyai bhṛgvaṅgirasikābhyām bhṛgvaṅgirasikābhyaḥ
Ablativebhṛgvaṅgirasikāyāḥ bhṛgvaṅgirasikābhyām bhṛgvaṅgirasikābhyaḥ
Genitivebhṛgvaṅgirasikāyāḥ bhṛgvaṅgirasikayoḥ bhṛgvaṅgirasikānām
Locativebhṛgvaṅgirasikāyām bhṛgvaṅgirasikayoḥ bhṛgvaṅgirasikāsu

Adverb -bhṛgvaṅgirasikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria