Declension table of ?bhṛgvaṅgiras

Deva

MasculineSingularDualPlural
Nominativebhṛgvaṅgirāḥ bhṛgvaṅgirasau bhṛgvaṅgirasaḥ
Vocativebhṛgvaṅgiraḥ bhṛgvaṅgirasau bhṛgvaṅgirasaḥ
Accusativebhṛgvaṅgirasam bhṛgvaṅgirasau bhṛgvaṅgirasaḥ
Instrumentalbhṛgvaṅgirasā bhṛgvaṅgirobhyām bhṛgvaṅgirobhiḥ
Dativebhṛgvaṅgirase bhṛgvaṅgirobhyām bhṛgvaṅgirobhyaḥ
Ablativebhṛgvaṅgirasaḥ bhṛgvaṅgirobhyām bhṛgvaṅgirobhyaḥ
Genitivebhṛgvaṅgirasaḥ bhṛgvaṅgirasoḥ bhṛgvaṅgirasām
Locativebhṛgvaṅgirasi bhṛgvaṅgirasoḥ bhṛgvaṅgiraḥsu

Compound bhṛgvaṅgiras -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria