Declension table of ?bhṛguvallyupaniṣad

Deva

FeminineSingularDualPlural
Nominativebhṛguvallyupaniṣat bhṛguvallyupaniṣadau bhṛguvallyupaniṣadaḥ
Vocativebhṛguvallyupaniṣat bhṛguvallyupaniṣadau bhṛguvallyupaniṣadaḥ
Accusativebhṛguvallyupaniṣadam bhṛguvallyupaniṣadau bhṛguvallyupaniṣadaḥ
Instrumentalbhṛguvallyupaniṣadā bhṛguvallyupaniṣadbhyām bhṛguvallyupaniṣadbhiḥ
Dativebhṛguvallyupaniṣade bhṛguvallyupaniṣadbhyām bhṛguvallyupaniṣadbhyaḥ
Ablativebhṛguvallyupaniṣadaḥ bhṛguvallyupaniṣadbhyām bhṛguvallyupaniṣadbhyaḥ
Genitivebhṛguvallyupaniṣadaḥ bhṛguvallyupaniṣadoḥ bhṛguvallyupaniṣadām
Locativebhṛguvallyupaniṣadi bhṛguvallyupaniṣadoḥ bhṛguvallyupaniṣatsu

Compound bhṛguvallyupaniṣat -

Adverb -bhṛguvallyupaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria