Declension table of ?bhṛgūpaniṣad

Deva

FeminineSingularDualPlural
Nominativebhṛgūpaniṣat bhṛgūpaniṣadau bhṛgūpaniṣadaḥ
Vocativebhṛgūpaniṣat bhṛgūpaniṣadau bhṛgūpaniṣadaḥ
Accusativebhṛgūpaniṣadam bhṛgūpaniṣadau bhṛgūpaniṣadaḥ
Instrumentalbhṛgūpaniṣadā bhṛgūpaniṣadbhyām bhṛgūpaniṣadbhiḥ
Dativebhṛgūpaniṣade bhṛgūpaniṣadbhyām bhṛgūpaniṣadbhyaḥ
Ablativebhṛgūpaniṣadaḥ bhṛgūpaniṣadbhyām bhṛgūpaniṣadbhyaḥ
Genitivebhṛgūpaniṣadaḥ bhṛgūpaniṣadoḥ bhṛgūpaniṣadām
Locativebhṛgūpaniṣadi bhṛgūpaniṣadoḥ bhṛgūpaniṣatsu

Compound bhṛgūpaniṣat -

Adverb -bhṛgūpaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria