Declension table of ?bhṛgutuṅga

Deva

MasculineSingularDualPlural
Nominativebhṛgutuṅgaḥ bhṛgutuṅgau bhṛgutuṅgāḥ
Vocativebhṛgutuṅga bhṛgutuṅgau bhṛgutuṅgāḥ
Accusativebhṛgutuṅgam bhṛgutuṅgau bhṛgutuṅgān
Instrumentalbhṛgutuṅgena bhṛgutuṅgābhyām bhṛgutuṅgaiḥ bhṛgutuṅgebhiḥ
Dativebhṛgutuṅgāya bhṛgutuṅgābhyām bhṛgutuṅgebhyaḥ
Ablativebhṛgutuṅgāt bhṛgutuṅgābhyām bhṛgutuṅgebhyaḥ
Genitivebhṛgutuṅgasya bhṛgutuṅgayoḥ bhṛgutuṅgānām
Locativebhṛgutuṅge bhṛgutuṅgayoḥ bhṛgutuṅgeṣu

Compound bhṛgutuṅga -

Adverb -bhṛgutuṅgam -bhṛgutuṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria