Declension table of ?bhṛgusūnu

Deva

MasculineSingularDualPlural
Nominativebhṛgusūnuḥ bhṛgusūnū bhṛgusūnavaḥ
Vocativebhṛgusūno bhṛgusūnū bhṛgusūnavaḥ
Accusativebhṛgusūnum bhṛgusūnū bhṛgusūnūn
Instrumentalbhṛgusūnunā bhṛgusūnubhyām bhṛgusūnubhiḥ
Dativebhṛgusūnave bhṛgusūnubhyām bhṛgusūnubhyaḥ
Ablativebhṛgusūnoḥ bhṛgusūnubhyām bhṛgusūnubhyaḥ
Genitivebhṛgusūnoḥ bhṛgusūnvoḥ bhṛgusūnūnām
Locativebhṛgusūnau bhṛgusūnvoḥ bhṛgusūnuṣu

Compound bhṛgusūnu -

Adverb -bhṛgusūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria