Declension table of ?bhṛgusiddhānta

Deva

MasculineSingularDualPlural
Nominativebhṛgusiddhāntaḥ bhṛgusiddhāntau bhṛgusiddhāntāḥ
Vocativebhṛgusiddhānta bhṛgusiddhāntau bhṛgusiddhāntāḥ
Accusativebhṛgusiddhāntam bhṛgusiddhāntau bhṛgusiddhāntān
Instrumentalbhṛgusiddhāntena bhṛgusiddhāntābhyām bhṛgusiddhāntaiḥ bhṛgusiddhāntebhiḥ
Dativebhṛgusiddhāntāya bhṛgusiddhāntābhyām bhṛgusiddhāntebhyaḥ
Ablativebhṛgusiddhāntāt bhṛgusiddhāntābhyām bhṛgusiddhāntebhyaḥ
Genitivebhṛgusiddhāntasya bhṛgusiddhāntayoḥ bhṛgusiddhāntānām
Locativebhṛgusiddhānte bhṛgusiddhāntayoḥ bhṛgusiddhānteṣu

Compound bhṛgusiddhānta -

Adverb -bhṛgusiddhāntam -bhṛgusiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria