Declension table of ?bhṛgupatana

Deva

NeuterSingularDualPlural
Nominativebhṛgupatanam bhṛgupatane bhṛgupatanāni
Vocativebhṛgupatana bhṛgupatane bhṛgupatanāni
Accusativebhṛgupatanam bhṛgupatane bhṛgupatanāni
Instrumentalbhṛgupatanena bhṛgupatanābhyām bhṛgupatanaiḥ
Dativebhṛgupatanāya bhṛgupatanābhyām bhṛgupatanebhyaḥ
Ablativebhṛgupatanāt bhṛgupatanābhyām bhṛgupatanebhyaḥ
Genitivebhṛgupatanasya bhṛgupatanayoḥ bhṛgupatanānām
Locativebhṛgupatane bhṛgupatanayoḥ bhṛgupataneṣu

Compound bhṛgupatana -

Adverb -bhṛgupatanam -bhṛgupatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria