Declension table of ?bhṛgupaṭala

Deva

MasculineSingularDualPlural
Nominativebhṛgupaṭalaḥ bhṛgupaṭalau bhṛgupaṭalāḥ
Vocativebhṛgupaṭala bhṛgupaṭalau bhṛgupaṭalāḥ
Accusativebhṛgupaṭalam bhṛgupaṭalau bhṛgupaṭalān
Instrumentalbhṛgupaṭalena bhṛgupaṭalābhyām bhṛgupaṭalaiḥ bhṛgupaṭalebhiḥ
Dativebhṛgupaṭalāya bhṛgupaṭalābhyām bhṛgupaṭalebhyaḥ
Ablativebhṛgupaṭalāt bhṛgupaṭalābhyām bhṛgupaṭalebhyaḥ
Genitivebhṛgupaṭalasya bhṛgupaṭalayoḥ bhṛgupaṭalānām
Locativebhṛgupaṭale bhṛgupaṭalayoḥ bhṛgupaṭaleṣu

Compound bhṛgupaṭala -

Adverb -bhṛgupaṭalam -bhṛgupaṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria