Declension table of ?bhṛgunandana

Deva

MasculineSingularDualPlural
Nominativebhṛgunandanaḥ bhṛgunandanau bhṛgunandanāḥ
Vocativebhṛgunandana bhṛgunandanau bhṛgunandanāḥ
Accusativebhṛgunandanam bhṛgunandanau bhṛgunandanān
Instrumentalbhṛgunandanena bhṛgunandanābhyām bhṛgunandanaiḥ bhṛgunandanebhiḥ
Dativebhṛgunandanāya bhṛgunandanābhyām bhṛgunandanebhyaḥ
Ablativebhṛgunandanāt bhṛgunandanābhyām bhṛgunandanebhyaḥ
Genitivebhṛgunandanasya bhṛgunandanayoḥ bhṛgunandanānām
Locativebhṛgunandane bhṛgunandanayoḥ bhṛgunandaneṣu

Compound bhṛgunandana -

Adverb -bhṛgunandanam -bhṛgunandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria