Declension table of ?bhṛgukulodvaha

Deva

MasculineSingularDualPlural
Nominativebhṛgukulodvahaḥ bhṛgukulodvahau bhṛgukulodvahāḥ
Vocativebhṛgukulodvaha bhṛgukulodvahau bhṛgukulodvahāḥ
Accusativebhṛgukulodvaham bhṛgukulodvahau bhṛgukulodvahān
Instrumentalbhṛgukulodvahena bhṛgukulodvahābhyām bhṛgukulodvahaiḥ bhṛgukulodvahebhiḥ
Dativebhṛgukulodvahāya bhṛgukulodvahābhyām bhṛgukulodvahebhyaḥ
Ablativebhṛgukulodvahāt bhṛgukulodvahābhyām bhṛgukulodvahebhyaḥ
Genitivebhṛgukulodvahasya bhṛgukulodvahayoḥ bhṛgukulodvahānām
Locativebhṛgukulodvahe bhṛgukulodvahayoḥ bhṛgukulodvaheṣu

Compound bhṛgukulodvaha -

Adverb -bhṛgukulodvaham -bhṛgukulodvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria