Declension table of bhṛgukacchā

Deva

FeminineSingularDualPlural
Nominativebhṛgukacchā bhṛgukacche bhṛgukacchāḥ
Vocativebhṛgukacche bhṛgukacche bhṛgukacchāḥ
Accusativebhṛgukacchām bhṛgukacche bhṛgukacchāḥ
Instrumentalbhṛgukacchayā bhṛgukacchābhyām bhṛgukacchābhiḥ
Dativebhṛgukacchāyai bhṛgukacchābhyām bhṛgukacchābhyaḥ
Ablativebhṛgukacchāyāḥ bhṛgukacchābhyām bhṛgukacchābhyaḥ
Genitivebhṛgukacchāyāḥ bhṛgukacchayoḥ bhṛgukacchānām
Locativebhṛgukacchāyām bhṛgukacchayoḥ bhṛgukacchāsu

Adverb -bhṛgukaccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria