Declension table of bhṛgukaccha

Deva

MasculineSingularDualPlural
Nominativebhṛgukacchaḥ bhṛgukacchau bhṛgukacchāḥ
Vocativebhṛgukaccha bhṛgukacchau bhṛgukacchāḥ
Accusativebhṛgukaccham bhṛgukacchau bhṛgukacchān
Instrumentalbhṛgukacchena bhṛgukacchābhyām bhṛgukacchaiḥ bhṛgukacchebhiḥ
Dativebhṛgukacchāya bhṛgukacchābhyām bhṛgukacchebhyaḥ
Ablativebhṛgukacchāt bhṛgukacchābhyām bhṛgukacchebhyaḥ
Genitivebhṛgukacchasya bhṛgukacchayoḥ bhṛgukacchānām
Locativebhṛgukacche bhṛgukacchayoḥ bhṛgukaccheṣu

Compound bhṛgukaccha -

Adverb -bhṛgukaccham -bhṛgukacchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria