Declension table of ?bhṛguja

Deva

MasculineSingularDualPlural
Nominativebhṛgujaḥ bhṛgujau bhṛgujāḥ
Vocativebhṛguja bhṛgujau bhṛgujāḥ
Accusativebhṛgujam bhṛgujau bhṛgujān
Instrumentalbhṛgujena bhṛgujābhyām bhṛgujaiḥ bhṛgujebhiḥ
Dativebhṛgujāya bhṛgujābhyām bhṛgujebhyaḥ
Ablativebhṛgujāt bhṛgujābhyām bhṛgujebhyaḥ
Genitivebhṛgujasya bhṛgujayoḥ bhṛgujānām
Locativebhṛguje bhṛgujayoḥ bhṛgujeṣu

Compound bhṛguja -

Adverb -bhṛgujam -bhṛgujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria