Declension table of ?bhṛgudevatā

Deva

FeminineSingularDualPlural
Nominativebhṛgudevatā bhṛgudevate bhṛgudevatāḥ
Vocativebhṛgudevate bhṛgudevate bhṛgudevatāḥ
Accusativebhṛgudevatām bhṛgudevate bhṛgudevatāḥ
Instrumentalbhṛgudevatayā bhṛgudevatābhyām bhṛgudevatābhiḥ
Dativebhṛgudevatāyai bhṛgudevatābhyām bhṛgudevatābhyaḥ
Ablativebhṛgudevatāyāḥ bhṛgudevatābhyām bhṛgudevatābhyaḥ
Genitivebhṛgudevatāyāḥ bhṛgudevatayoḥ bhṛgudevatānām
Locativebhṛgudevatāyām bhṛgudevatayoḥ bhṛgudevatāsu

Adverb -bhṛgudevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria