Declension table of ?bhṛgudeva

Deva

MasculineSingularDualPlural
Nominativebhṛgudevaḥ bhṛgudevau bhṛgudevāḥ
Vocativebhṛgudeva bhṛgudevau bhṛgudevāḥ
Accusativebhṛgudevam bhṛgudevau bhṛgudevān
Instrumentalbhṛgudevena bhṛgudevābhyām bhṛgudevaiḥ bhṛgudevebhiḥ
Dativebhṛgudevāya bhṛgudevābhyām bhṛgudevebhyaḥ
Ablativebhṛgudevāt bhṛgudevābhyām bhṛgudevebhyaḥ
Genitivebhṛgudevasya bhṛgudevayoḥ bhṛgudevānām
Locativebhṛgudeve bhṛgudevayoḥ bhṛgudeveṣu

Compound bhṛgudeva -

Adverb -bhṛgudevam -bhṛgudevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria