Declension table of ?bhṛgubharatasaṃvāda

Deva

MasculineSingularDualPlural
Nominativebhṛgubharatasaṃvādaḥ bhṛgubharatasaṃvādau bhṛgubharatasaṃvādāḥ
Vocativebhṛgubharatasaṃvāda bhṛgubharatasaṃvādau bhṛgubharatasaṃvādāḥ
Accusativebhṛgubharatasaṃvādam bhṛgubharatasaṃvādau bhṛgubharatasaṃvādān
Instrumentalbhṛgubharatasaṃvādena bhṛgubharatasaṃvādābhyām bhṛgubharatasaṃvādaiḥ bhṛgubharatasaṃvādebhiḥ
Dativebhṛgubharatasaṃvādāya bhṛgubharatasaṃvādābhyām bhṛgubharatasaṃvādebhyaḥ
Ablativebhṛgubharatasaṃvādāt bhṛgubharatasaṃvādābhyām bhṛgubharatasaṃvādebhyaḥ
Genitivebhṛgubharatasaṃvādasya bhṛgubharatasaṃvādayoḥ bhṛgubharatasaṃvādānām
Locativebhṛgubharatasaṃvāde bhṛgubharatasaṃvādayoḥ bhṛgubharatasaṃvādeṣu

Compound bhṛgubharatasaṃvāda -

Adverb -bhṛgubharatasaṃvādam -bhṛgubharatasaṃvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria