Declension table of ?bhṛgavāṇa

Deva

NeuterSingularDualPlural
Nominativebhṛgavāṇam bhṛgavāṇe bhṛgavāṇāni
Vocativebhṛgavāṇa bhṛgavāṇe bhṛgavāṇāni
Accusativebhṛgavāṇam bhṛgavāṇe bhṛgavāṇāni
Instrumentalbhṛgavāṇena bhṛgavāṇābhyām bhṛgavāṇaiḥ
Dativebhṛgavāṇāya bhṛgavāṇābhyām bhṛgavāṇebhyaḥ
Ablativebhṛgavāṇāt bhṛgavāṇābhyām bhṛgavāṇebhyaḥ
Genitivebhṛgavāṇasya bhṛgavāṇayoḥ bhṛgavāṇānām
Locativebhṛgavāṇe bhṛgavāṇayoḥ bhṛgavāṇeṣu

Compound bhṛgavāṇa -

Adverb -bhṛgavāṇam -bhṛgavāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria