Declension table of bhṛṅgiriṭi

Deva

MasculineSingularDualPlural
Nominativebhṛṅgiriṭiḥ bhṛṅgiriṭī bhṛṅgiriṭayaḥ
Vocativebhṛṅgiriṭe bhṛṅgiriṭī bhṛṅgiriṭayaḥ
Accusativebhṛṅgiriṭim bhṛṅgiriṭī bhṛṅgiriṭīn
Instrumentalbhṛṅgiriṭinā bhṛṅgiriṭibhyām bhṛṅgiriṭibhiḥ
Dativebhṛṅgiriṭaye bhṛṅgiriṭibhyām bhṛṅgiriṭibhyaḥ
Ablativebhṛṅgiriṭeḥ bhṛṅgiriṭibhyām bhṛṅgiriṭibhyaḥ
Genitivebhṛṅgiriṭeḥ bhṛṅgiriṭyoḥ bhṛṅgiriṭīnām
Locativebhṛṅgiriṭau bhṛṅgiriṭyoḥ bhṛṅgiriṭiṣu

Compound bhṛṅgiriṭi -

Adverb -bhṛṅgiriṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria