Declension table of ?bhṛṅgiriṭa

Deva

MasculineSingularDualPlural
Nominativebhṛṅgiriṭaḥ bhṛṅgiriṭau bhṛṅgiriṭāḥ
Vocativebhṛṅgiriṭa bhṛṅgiriṭau bhṛṅgiriṭāḥ
Accusativebhṛṅgiriṭam bhṛṅgiriṭau bhṛṅgiriṭān
Instrumentalbhṛṅgiriṭena bhṛṅgiriṭābhyām bhṛṅgiriṭaiḥ bhṛṅgiriṭebhiḥ
Dativebhṛṅgiriṭāya bhṛṅgiriṭābhyām bhṛṅgiriṭebhyaḥ
Ablativebhṛṅgiriṭāt bhṛṅgiriṭābhyām bhṛṅgiriṭebhyaḥ
Genitivebhṛṅgiriṭasya bhṛṅgiriṭayoḥ bhṛṅgiriṭānām
Locativebhṛṅgiriṭe bhṛṅgiriṭayoḥ bhṛṅgiriṭeṣu

Compound bhṛṅgiriṭa -

Adverb -bhṛṅgiriṭam -bhṛṅgiriṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria