Declension table of bhṛṅgin

Deva

MasculineSingularDualPlural
Nominativebhṛṅgī bhṛṅgiṇau bhṛṅgiṇaḥ
Vocativebhṛṅgin bhṛṅgiṇau bhṛṅgiṇaḥ
Accusativebhṛṅgiṇam bhṛṅgiṇau bhṛṅgiṇaḥ
Instrumentalbhṛṅgiṇā bhṛṅgibhyām bhṛṅgibhiḥ
Dativebhṛṅgiṇe bhṛṅgibhyām bhṛṅgibhyaḥ
Ablativebhṛṅgiṇaḥ bhṛṅgibhyām bhṛṅgibhyaḥ
Genitivebhṛṅgiṇaḥ bhṛṅgiṇoḥ bhṛṅgiṇām
Locativebhṛṅgiṇi bhṛṅgiṇoḥ bhṛṅgiṣu

Compound bhṛṅgi -

Adverb -bhṛṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria